Declension table of ?sidhmavat

Deva

MasculineSingularDualPlural
Nominativesidhmavān sidhmavantau sidhmavantaḥ
Vocativesidhmavan sidhmavantau sidhmavantaḥ
Accusativesidhmavantam sidhmavantau sidhmavataḥ
Instrumentalsidhmavatā sidhmavadbhyām sidhmavadbhiḥ
Dativesidhmavate sidhmavadbhyām sidhmavadbhyaḥ
Ablativesidhmavataḥ sidhmavadbhyām sidhmavadbhyaḥ
Genitivesidhmavataḥ sidhmavatoḥ sidhmavatām
Locativesidhmavati sidhmavatoḥ sidhmavatsu

Compound sidhmavat -

Adverb -sidhmavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria