Declension table of ?sidhmapuṣpikā

Deva

FeminineSingularDualPlural
Nominativesidhmapuṣpikā sidhmapuṣpike sidhmapuṣpikāḥ
Vocativesidhmapuṣpike sidhmapuṣpike sidhmapuṣpikāḥ
Accusativesidhmapuṣpikām sidhmapuṣpike sidhmapuṣpikāḥ
Instrumentalsidhmapuṣpikayā sidhmapuṣpikābhyām sidhmapuṣpikābhiḥ
Dativesidhmapuṣpikāyai sidhmapuṣpikābhyām sidhmapuṣpikābhyaḥ
Ablativesidhmapuṣpikāyāḥ sidhmapuṣpikābhyām sidhmapuṣpikābhyaḥ
Genitivesidhmapuṣpikāyāḥ sidhmapuṣpikayoḥ sidhmapuṣpikāṇām
Locativesidhmapuṣpikāyām sidhmapuṣpikayoḥ sidhmapuṣpikāsu

Adverb -sidhmapuṣpikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria