Declension table of sidhma

Deva

MasculineSingularDualPlural
Nominativesidhmaḥ sidhmau sidhmāḥ
Vocativesidhma sidhmau sidhmāḥ
Accusativesidhmam sidhmau sidhmān
Instrumentalsidhmena sidhmābhyām sidhmaiḥ sidhmebhiḥ
Dativesidhmāya sidhmābhyām sidhmebhyaḥ
Ablativesidhmāt sidhmābhyām sidhmebhyaḥ
Genitivesidhmasya sidhmayoḥ sidhmānām
Locativesidhme sidhmayoḥ sidhmeṣu

Compound sidhma -

Adverb -sidhmam -sidhmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria