Declension table of ?siddhivināyakapūjanavidhi

Deva

MasculineSingularDualPlural
Nominativesiddhivināyakapūjanavidhiḥ siddhivināyakapūjanavidhī siddhivināyakapūjanavidhayaḥ
Vocativesiddhivināyakapūjanavidhe siddhivināyakapūjanavidhī siddhivināyakapūjanavidhayaḥ
Accusativesiddhivināyakapūjanavidhim siddhivināyakapūjanavidhī siddhivināyakapūjanavidhīn
Instrumentalsiddhivināyakapūjanavidhinā siddhivināyakapūjanavidhibhyām siddhivināyakapūjanavidhibhiḥ
Dativesiddhivināyakapūjanavidhaye siddhivināyakapūjanavidhibhyām siddhivināyakapūjanavidhibhyaḥ
Ablativesiddhivināyakapūjanavidheḥ siddhivināyakapūjanavidhibhyām siddhivināyakapūjanavidhibhyaḥ
Genitivesiddhivināyakapūjanavidheḥ siddhivināyakapūjanavidhyoḥ siddhivināyakapūjanavidhīnām
Locativesiddhivināyakapūjanavidhau siddhivināyakapūjanavidhyoḥ siddhivināyakapūjanavidhiṣu

Compound siddhivināyakapūjanavidhi -

Adverb -siddhivināyakapūjanavidhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria