Declension table of ?siddhivighna

Deva

MasculineSingularDualPlural
Nominativesiddhivighnaḥ siddhivighnau siddhivighnāḥ
Vocativesiddhivighna siddhivighnau siddhivighnāḥ
Accusativesiddhivighnam siddhivighnau siddhivighnān
Instrumentalsiddhivighnena siddhivighnābhyām siddhivighnaiḥ siddhivighnebhiḥ
Dativesiddhivighnāya siddhivighnābhyām siddhivighnebhyaḥ
Ablativesiddhivighnāt siddhivighnābhyām siddhivighnebhyaḥ
Genitivesiddhivighnasya siddhivighnayoḥ siddhivighnānām
Locativesiddhivighne siddhivighnayoḥ siddhivighneṣu

Compound siddhivighna -

Adverb -siddhivighnam -siddhivighnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria