Declension table of ?siddhisthāna

Deva

NeuterSingularDualPlural
Nominativesiddhisthānam siddhisthāne siddhisthānāni
Vocativesiddhisthāna siddhisthāne siddhisthānāni
Accusativesiddhisthānam siddhisthāne siddhisthānāni
Instrumentalsiddhisthānena siddhisthānābhyām siddhisthānaiḥ
Dativesiddhisthānāya siddhisthānābhyām siddhisthānebhyaḥ
Ablativesiddhisthānāt siddhisthānābhyām siddhisthānebhyaḥ
Genitivesiddhisthānasya siddhisthānayoḥ siddhisthānānām
Locativesiddhisthāne siddhisthānayoḥ siddhisthāneṣu

Compound siddhisthāna -

Adverb -siddhisthānam -siddhisthānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria