Declension table of ?siddhisādhaka

Deva

MasculineSingularDualPlural
Nominativesiddhisādhakaḥ siddhisādhakau siddhisādhakāḥ
Vocativesiddhisādhaka siddhisādhakau siddhisādhakāḥ
Accusativesiddhisādhakam siddhisādhakau siddhisādhakān
Instrumentalsiddhisādhakena siddhisādhakābhyām siddhisādhakaiḥ siddhisādhakebhiḥ
Dativesiddhisādhakāya siddhisādhakābhyām siddhisādhakebhyaḥ
Ablativesiddhisādhakāt siddhisādhakābhyām siddhisādhakebhyaḥ
Genitivesiddhisādhakasya siddhisādhakayoḥ siddhisādhakānām
Locativesiddhisādhake siddhisādhakayoḥ siddhisādhakeṣu

Compound siddhisādhaka -

Adverb -siddhisādhakam -siddhisādhakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria