Declension table of siddhiprāya

Deva

MasculineSingularDualPlural
Nominativesiddhiprāyaḥ siddhiprāyau siddhiprāyāḥ
Vocativesiddhiprāya siddhiprāyau siddhiprāyāḥ
Accusativesiddhiprāyam siddhiprāyau siddhiprāyān
Instrumentalsiddhiprāyeṇa siddhiprāyābhyām siddhiprāyaiḥ siddhiprāyebhiḥ
Dativesiddhiprāyāya siddhiprāyābhyām siddhiprāyebhyaḥ
Ablativesiddhiprāyāt siddhiprāyābhyām siddhiprāyebhyaḥ
Genitivesiddhiprāyasya siddhiprāyayoḥ siddhiprāyāṇām
Locativesiddhiprāye siddhiprāyayoḥ siddhiprāyeṣu

Compound siddhiprāya -

Adverb -siddhiprāyam -siddhiprāyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria