Declension table of siddhimat

Deva

NeuterSingularDualPlural
Nominativesiddhimat siddhimantī siddhimatī siddhimanti
Vocativesiddhimat siddhimantī siddhimatī siddhimanti
Accusativesiddhimat siddhimantī siddhimatī siddhimanti
Instrumentalsiddhimatā siddhimadbhyām siddhimadbhiḥ
Dativesiddhimate siddhimadbhyām siddhimadbhyaḥ
Ablativesiddhimataḥ siddhimadbhyām siddhimadbhyaḥ
Genitivesiddhimataḥ siddhimatoḥ siddhimatām
Locativesiddhimati siddhimatoḥ siddhimatsu

Adverb -siddhimatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria