Declension table of siddhimat

Deva

MasculineSingularDualPlural
Nominativesiddhimān siddhimantau siddhimantaḥ
Vocativesiddhiman siddhimantau siddhimantaḥ
Accusativesiddhimantam siddhimantau siddhimataḥ
Instrumentalsiddhimatā siddhimadbhyām siddhimadbhiḥ
Dativesiddhimate siddhimadbhyām siddhimadbhyaḥ
Ablativesiddhimataḥ siddhimadbhyām siddhimadbhyaḥ
Genitivesiddhimataḥ siddhimatoḥ siddhimatām
Locativesiddhimati siddhimatoḥ siddhimatsu

Compound siddhimat -

Adverb -siddhimantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria