Declension table of ?siddhimanvantara

Deva

NeuterSingularDualPlural
Nominativesiddhimanvantaram siddhimanvantare siddhimanvantarāṇi
Vocativesiddhimanvantara siddhimanvantare siddhimanvantarāṇi
Accusativesiddhimanvantaram siddhimanvantare siddhimanvantarāṇi
Instrumentalsiddhimanvantareṇa siddhimanvantarābhyām siddhimanvantaraiḥ
Dativesiddhimanvantarāya siddhimanvantarābhyām siddhimanvantarebhyaḥ
Ablativesiddhimanvantarāt siddhimanvantarābhyām siddhimanvantarebhyaḥ
Genitivesiddhimanvantarasya siddhimanvantarayoḥ siddhimanvantarāṇām
Locativesiddhimanvantare siddhimanvantarayoḥ siddhimanvantareṣu

Compound siddhimanvantara -

Adverb -siddhimanvantaram -siddhimanvantarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria