Declension table of ?siddhimārga

Deva

MasculineSingularDualPlural
Nominativesiddhimārgaḥ siddhimārgau siddhimārgāḥ
Vocativesiddhimārga siddhimārgau siddhimārgāḥ
Accusativesiddhimārgam siddhimārgau siddhimārgān
Instrumentalsiddhimārgeṇa siddhimārgābhyām siddhimārgaiḥ siddhimārgebhiḥ
Dativesiddhimārgāya siddhimārgābhyām siddhimārgebhyaḥ
Ablativesiddhimārgāt siddhimārgābhyām siddhimārgebhyaḥ
Genitivesiddhimārgasya siddhimārgayoḥ siddhimārgāṇām
Locativesiddhimārge siddhimārgayoḥ siddhimārgeṣu

Compound siddhimārga -

Adverb -siddhimārgam -siddhimārgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria