Declension table of ?siddhikaraṇa

Deva

NeuterSingularDualPlural
Nominativesiddhikaraṇam siddhikaraṇe siddhikaraṇāni
Vocativesiddhikaraṇa siddhikaraṇe siddhikaraṇāni
Accusativesiddhikaraṇam siddhikaraṇe siddhikaraṇāni
Instrumentalsiddhikaraṇena siddhikaraṇābhyām siddhikaraṇaiḥ
Dativesiddhikaraṇāya siddhikaraṇābhyām siddhikaraṇebhyaḥ
Ablativesiddhikaraṇāt siddhikaraṇābhyām siddhikaraṇebhyaḥ
Genitivesiddhikaraṇasya siddhikaraṇayoḥ siddhikaraṇānām
Locativesiddhikaraṇe siddhikaraṇayoḥ siddhikaraṇeṣu

Compound siddhikaraṇa -

Adverb -siddhikaraṇam -siddhikaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria