Declension table of ?siddhikārin

Deva

NeuterSingularDualPlural
Nominativesiddhikāri siddhikāriṇī siddhikārīṇi
Vocativesiddhikārin siddhikāri siddhikāriṇī siddhikārīṇi
Accusativesiddhikāri siddhikāriṇī siddhikārīṇi
Instrumentalsiddhikāriṇā siddhikāribhyām siddhikāribhiḥ
Dativesiddhikāriṇe siddhikāribhyām siddhikāribhyaḥ
Ablativesiddhikāriṇaḥ siddhikāribhyām siddhikāribhyaḥ
Genitivesiddhikāriṇaḥ siddhikāriṇoḥ siddhikāriṇām
Locativesiddhikāriṇi siddhikāriṇoḥ siddhikāriṣu

Compound siddhikāri -

Adverb -siddhikāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria