Declension table of ?siddhikāriṇī

Deva

FeminineSingularDualPlural
Nominativesiddhikāriṇī siddhikāriṇyau siddhikāriṇyaḥ
Vocativesiddhikāriṇi siddhikāriṇyau siddhikāriṇyaḥ
Accusativesiddhikāriṇīm siddhikāriṇyau siddhikāriṇīḥ
Instrumentalsiddhikāriṇyā siddhikāriṇībhyām siddhikāriṇībhiḥ
Dativesiddhikāriṇyai siddhikāriṇībhyām siddhikāriṇībhyaḥ
Ablativesiddhikāriṇyāḥ siddhikāriṇībhyām siddhikāriṇībhyaḥ
Genitivesiddhikāriṇyāḥ siddhikāriṇyoḥ siddhikāriṇīnām
Locativesiddhikāriṇyām siddhikāriṇyoḥ siddhikāriṇīṣu

Compound siddhikāriṇi - siddhikāriṇī -

Adverb -siddhikāriṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria