Declension table of ?siddhikāraka

Deva

NeuterSingularDualPlural
Nominativesiddhikārakam siddhikārake siddhikārakāṇi
Vocativesiddhikāraka siddhikārake siddhikārakāṇi
Accusativesiddhikārakam siddhikārake siddhikārakāṇi
Instrumentalsiddhikārakeṇa siddhikārakābhyām siddhikārakaiḥ
Dativesiddhikārakāya siddhikārakābhyām siddhikārakebhyaḥ
Ablativesiddhikārakāt siddhikārakābhyām siddhikārakebhyaḥ
Genitivesiddhikārakasya siddhikārakayoḥ siddhikārakāṇām
Locativesiddhikārake siddhikārakayoḥ siddhikārakeṣu

Compound siddhikāraka -

Adverb -siddhikārakam -siddhikārakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria