Declension table of ?siddhikāraka

Deva

MasculineSingularDualPlural
Nominativesiddhikārakaḥ siddhikārakau siddhikārakāḥ
Vocativesiddhikāraka siddhikārakau siddhikārakāḥ
Accusativesiddhikārakam siddhikārakau siddhikārakān
Instrumentalsiddhikārakeṇa siddhikārakābhyām siddhikārakaiḥ siddhikārakebhiḥ
Dativesiddhikārakāya siddhikārakābhyām siddhikārakebhyaḥ
Ablativesiddhikārakāt siddhikārakābhyām siddhikārakebhyaḥ
Genitivesiddhikārakasya siddhikārakayoḥ siddhikārakāṇām
Locativesiddhikārake siddhikārakayoḥ siddhikārakeṣu

Compound siddhikāraka -

Adverb -siddhikārakam -siddhikārakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria