Declension table of ?siddhikāraṇa

Deva

NeuterSingularDualPlural
Nominativesiddhikāraṇam siddhikāraṇe siddhikāraṇāni
Vocativesiddhikāraṇa siddhikāraṇe siddhikāraṇāni
Accusativesiddhikāraṇam siddhikāraṇe siddhikāraṇāni
Instrumentalsiddhikāraṇena siddhikāraṇābhyām siddhikāraṇaiḥ
Dativesiddhikāraṇāya siddhikāraṇābhyām siddhikāraṇebhyaḥ
Ablativesiddhikāraṇāt siddhikāraṇābhyām siddhikāraṇebhyaḥ
Genitivesiddhikāraṇasya siddhikāraṇayoḥ siddhikāraṇānām
Locativesiddhikāraṇe siddhikāraṇayoḥ siddhikāraṇeṣu

Compound siddhikāraṇa -

Adverb -siddhikāraṇam -siddhikāraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria