Declension table of ?siddhikṣetra

Deva

NeuterSingularDualPlural
Nominativesiddhikṣetram siddhikṣetre siddhikṣetrāṇi
Vocativesiddhikṣetra siddhikṣetre siddhikṣetrāṇi
Accusativesiddhikṣetram siddhikṣetre siddhikṣetrāṇi
Instrumentalsiddhikṣetreṇa siddhikṣetrābhyām siddhikṣetraiḥ
Dativesiddhikṣetrāya siddhikṣetrābhyām siddhikṣetrebhyaḥ
Ablativesiddhikṣetrāt siddhikṣetrābhyām siddhikṣetrebhyaḥ
Genitivesiddhikṣetrasya siddhikṣetrayoḥ siddhikṣetrāṇām
Locativesiddhikṣetre siddhikṣetrayoḥ siddhikṣetreṣu

Compound siddhikṣetra -

Adverb -siddhikṣetram -siddhikṣetrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria