Declension table of ?siddhijñāna

Deva

NeuterSingularDualPlural
Nominativesiddhijñānam siddhijñāne siddhijñānāni
Vocativesiddhijñāna siddhijñāne siddhijñānāni
Accusativesiddhijñānam siddhijñāne siddhijñānāni
Instrumentalsiddhijñānena siddhijñānābhyām siddhijñānaiḥ
Dativesiddhijñānāya siddhijñānābhyām siddhijñānebhyaḥ
Ablativesiddhijñānāt siddhijñānābhyām siddhijñānebhyaḥ
Genitivesiddhijñānasya siddhijñānayoḥ siddhijñānānām
Locativesiddhijñāne siddhijñānayoḥ siddhijñāneṣu

Compound siddhijñāna -

Adverb -siddhijñānam -siddhijñānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria