Declension table of ?siddhīśvara

Deva

NeuterSingularDualPlural
Nominativesiddhīśvaram siddhīśvare siddhīśvarāṇi
Vocativesiddhīśvara siddhīśvare siddhīśvarāṇi
Accusativesiddhīśvaram siddhīśvare siddhīśvarāṇi
Instrumentalsiddhīśvareṇa siddhīśvarābhyām siddhīśvaraiḥ
Dativesiddhīśvarāya siddhīśvarābhyām siddhīśvarebhyaḥ
Ablativesiddhīśvarāt siddhīśvarābhyām siddhīśvarebhyaḥ
Genitivesiddhīśvarasya siddhīśvarayoḥ siddhīśvarāṇām
Locativesiddhīśvare siddhīśvarayoḥ siddhīśvareṣu

Compound siddhīśvara -

Adverb -siddhīśvaram -siddhīśvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria