Declension table of ?siddhīśvara

Deva

MasculineSingularDualPlural
Nominativesiddhīśvaraḥ siddhīśvarau siddhīśvarāḥ
Vocativesiddhīśvara siddhīśvarau siddhīśvarāḥ
Accusativesiddhīśvaram siddhīśvarau siddhīśvarān
Instrumentalsiddhīśvareṇa siddhīśvarābhyām siddhīśvaraiḥ siddhīśvarebhiḥ
Dativesiddhīśvarāya siddhīśvarābhyām siddhīśvarebhyaḥ
Ablativesiddhīśvarāt siddhīśvarābhyām siddhīśvarebhyaḥ
Genitivesiddhīśvarasya siddhīśvarayoḥ siddhīśvarāṇām
Locativesiddhīśvare siddhīśvarayoḥ siddhīśvareṣu

Compound siddhīśvara -

Adverb -siddhīśvaram -siddhīśvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria