Declension table of ?siddhīkṛtā

Deva

FeminineSingularDualPlural
Nominativesiddhīkṛtā siddhīkṛte siddhīkṛtāḥ
Vocativesiddhīkṛte siddhīkṛte siddhīkṛtāḥ
Accusativesiddhīkṛtām siddhīkṛte siddhīkṛtāḥ
Instrumentalsiddhīkṛtayā siddhīkṛtābhyām siddhīkṛtābhiḥ
Dativesiddhīkṛtāyai siddhīkṛtābhyām siddhīkṛtābhyaḥ
Ablativesiddhīkṛtāyāḥ siddhīkṛtābhyām siddhīkṛtābhyaḥ
Genitivesiddhīkṛtāyāḥ siddhīkṛtayoḥ siddhīkṛtānām
Locativesiddhīkṛtāyām siddhīkṛtayoḥ siddhīkṛtāsu

Adverb -siddhīkṛtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria