Declension table of ?siddhīkṛta

Deva

MasculineSingularDualPlural
Nominativesiddhīkṛtaḥ siddhīkṛtau siddhīkṛtāḥ
Vocativesiddhīkṛta siddhīkṛtau siddhīkṛtāḥ
Accusativesiddhīkṛtam siddhīkṛtau siddhīkṛtān
Instrumentalsiddhīkṛtena siddhīkṛtābhyām siddhīkṛtaiḥ siddhīkṛtebhiḥ
Dativesiddhīkṛtāya siddhīkṛtābhyām siddhīkṛtebhyaḥ
Ablativesiddhīkṛtāt siddhīkṛtābhyām siddhīkṛtebhyaḥ
Genitivesiddhīkṛtasya siddhīkṛtayoḥ siddhīkṛtānām
Locativesiddhīkṛte siddhīkṛtayoḥ siddhīkṛteṣu

Compound siddhīkṛta -

Adverb -siddhīkṛtam -siddhīkṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria