Declension table of ?siddhidā

Deva

FeminineSingularDualPlural
Nominativesiddhidā siddhide siddhidāḥ
Vocativesiddhide siddhide siddhidāḥ
Accusativesiddhidām siddhide siddhidāḥ
Instrumentalsiddhidayā siddhidābhyām siddhidābhiḥ
Dativesiddhidāyai siddhidābhyām siddhidābhyaḥ
Ablativesiddhidāyāḥ siddhidābhyām siddhidābhyaḥ
Genitivesiddhidāyāḥ siddhidayoḥ siddhidānām
Locativesiddhidāyām siddhidayoḥ siddhidāsu

Adverb -siddhidam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria