Declension table of ?siddhibīja

Deva

NeuterSingularDualPlural
Nominativesiddhibījam siddhibīje siddhibījāni
Vocativesiddhibīja siddhibīje siddhibījāni
Accusativesiddhibījam siddhibīje siddhibījāni
Instrumentalsiddhibījena siddhibījābhyām siddhibījaiḥ
Dativesiddhibījāya siddhibījābhyām siddhibījebhyaḥ
Ablativesiddhibījāt siddhibījābhyām siddhibījebhyaḥ
Genitivesiddhibījasya siddhibījayoḥ siddhibījānām
Locativesiddhibīje siddhibījayoḥ siddhibījeṣu

Compound siddhibīja -

Adverb -siddhibījam -siddhibījāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria