Declension table of ?siddhibhūmimārga

Deva

MasculineSingularDualPlural
Nominativesiddhibhūmimārgaḥ siddhibhūmimārgau siddhibhūmimārgāḥ
Vocativesiddhibhūmimārga siddhibhūmimārgau siddhibhūmimārgāḥ
Accusativesiddhibhūmimārgam siddhibhūmimārgau siddhibhūmimārgān
Instrumentalsiddhibhūmimārgeṇa siddhibhūmimārgābhyām siddhibhūmimārgaiḥ siddhibhūmimārgebhiḥ
Dativesiddhibhūmimārgāya siddhibhūmimārgābhyām siddhibhūmimārgebhyaḥ
Ablativesiddhibhūmimārgāt siddhibhūmimārgābhyām siddhibhūmimārgebhyaḥ
Genitivesiddhibhūmimārgasya siddhibhūmimārgayoḥ siddhibhūmimārgāṇām
Locativesiddhibhūmimārge siddhibhūmimārgayoḥ siddhibhūmimārgeṣu

Compound siddhibhūmimārga -

Adverb -siddhibhūmimārgam -siddhibhūmimārgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria