Declension table of ?siddheśvaratīrtha

Deva

NeuterSingularDualPlural
Nominativesiddheśvaratīrtham siddheśvaratīrthe siddheśvaratīrthāni
Vocativesiddheśvaratīrtha siddheśvaratīrthe siddheśvaratīrthāni
Accusativesiddheśvaratīrtham siddheśvaratīrthe siddheśvaratīrthāni
Instrumentalsiddheśvaratīrthena siddheśvaratīrthābhyām siddheśvaratīrthaiḥ
Dativesiddheśvaratīrthāya siddheśvaratīrthābhyām siddheśvaratīrthebhyaḥ
Ablativesiddheśvaratīrthāt siddheśvaratīrthābhyām siddheśvaratīrthebhyaḥ
Genitivesiddheśvaratīrthasya siddheśvaratīrthayoḥ siddheśvaratīrthānām
Locativesiddheśvaratīrthe siddheśvaratīrthayoḥ siddheśvaratīrtheṣu

Compound siddheśvaratīrtha -

Adverb -siddheśvaratīrtham -siddheśvaratīrthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria