Declension table of ?siddheśvarastotra

Deva

NeuterSingularDualPlural
Nominativesiddheśvarastotram siddheśvarastotre siddheśvarastotrāṇi
Vocativesiddheśvarastotra siddheśvarastotre siddheśvarastotrāṇi
Accusativesiddheśvarastotram siddheśvarastotre siddheśvarastotrāṇi
Instrumentalsiddheśvarastotreṇa siddheśvarastotrābhyām siddheśvarastotraiḥ
Dativesiddheśvarastotrāya siddheśvarastotrābhyām siddheśvarastotrebhyaḥ
Ablativesiddheśvarastotrāt siddheśvarastotrābhyām siddheśvarastotrebhyaḥ
Genitivesiddheśvarastotrasya siddheśvarastotrayoḥ siddheśvarastotrāṇām
Locativesiddheśvarastotre siddheśvarastotrayoḥ siddheśvarastotreṣu

Compound siddheśvarastotra -

Adverb -siddheśvarastotram -siddheśvarastotrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria