Declension table of siddheśvara

Deva

MasculineSingularDualPlural
Nominativesiddheśvaraḥ siddheśvarau siddheśvarāḥ
Vocativesiddheśvara siddheśvarau siddheśvarāḥ
Accusativesiddheśvaram siddheśvarau siddheśvarān
Instrumentalsiddheśvareṇa siddheśvarābhyām siddheśvaraiḥ siddheśvarebhiḥ
Dativesiddheśvarāya siddheśvarābhyām siddheśvarebhyaḥ
Ablativesiddheśvarāt siddheśvarābhyām siddheśvarebhyaḥ
Genitivesiddheśvarasya siddheśvarayoḥ siddheśvarāṇām
Locativesiddheśvare siddheśvarayoḥ siddheśvareṣu

Compound siddheśvara -

Adverb -siddheśvaram -siddheśvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria