Declension table of ?siddhecchā

Deva

FeminineSingularDualPlural
Nominativesiddhecchā siddhecche siddhecchāḥ
Vocativesiddhecche siddhecche siddhecchāḥ
Accusativesiddhecchām siddhecche siddhecchāḥ
Instrumentalsiddhecchayā siddhecchābhyām siddhecchābhiḥ
Dativesiddhecchāyai siddhecchābhyām siddhecchābhyaḥ
Ablativesiddhecchāyāḥ siddhecchābhyām siddhecchābhyaḥ
Genitivesiddhecchāyāḥ siddhecchayoḥ siddhecchānām
Locativesiddhecchāyām siddhecchayoḥ siddhecchāsu

Adverb -siddheccham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria