Declension table of ?siddhayogin

Deva

MasculineSingularDualPlural
Nominativesiddhayogī siddhayoginau siddhayoginaḥ
Vocativesiddhayogin siddhayoginau siddhayoginaḥ
Accusativesiddhayoginam siddhayoginau siddhayoginaḥ
Instrumentalsiddhayoginā siddhayogibhyām siddhayogibhiḥ
Dativesiddhayogine siddhayogibhyām siddhayogibhyaḥ
Ablativesiddhayoginaḥ siddhayogibhyām siddhayogibhyaḥ
Genitivesiddhayoginaḥ siddhayoginoḥ siddhayoginām
Locativesiddhayogini siddhayoginoḥ siddhayogiṣu

Compound siddhayogi -

Adverb -siddhayogi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria