Declension table of ?siddhayogamālā

Deva

FeminineSingularDualPlural
Nominativesiddhayogamālā siddhayogamāle siddhayogamālāḥ
Vocativesiddhayogamāle siddhayogamāle siddhayogamālāḥ
Accusativesiddhayogamālām siddhayogamāle siddhayogamālāḥ
Instrumentalsiddhayogamālayā siddhayogamālābhyām siddhayogamālābhiḥ
Dativesiddhayogamālāyai siddhayogamālābhyām siddhayogamālābhyaḥ
Ablativesiddhayogamālāyāḥ siddhayogamālābhyām siddhayogamālābhyaḥ
Genitivesiddhayogamālāyāḥ siddhayogamālayoḥ siddhayogamālānām
Locativesiddhayogamālāyām siddhayogamālayoḥ siddhayogamālāsu

Adverb -siddhayogamālam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria