Declension table of siddhayoga

Deva

MasculineSingularDualPlural
Nominativesiddhayogaḥ siddhayogau siddhayogāḥ
Vocativesiddhayoga siddhayogau siddhayogāḥ
Accusativesiddhayogam siddhayogau siddhayogān
Instrumentalsiddhayogena siddhayogābhyām siddhayogaiḥ siddhayogebhiḥ
Dativesiddhayogāya siddhayogābhyām siddhayogebhyaḥ
Ablativesiddhayogāt siddhayogābhyām siddhayogebhyaḥ
Genitivesiddhayogasya siddhayogayoḥ siddhayogānām
Locativesiddhayoge siddhayogayoḥ siddhayogeṣu

Compound siddhayoga -

Adverb -siddhayogam -siddhayogāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria