Declension table of ?siddhayāmala

Deva

NeuterSingularDualPlural
Nominativesiddhayāmalam siddhayāmale siddhayāmalāni
Vocativesiddhayāmala siddhayāmale siddhayāmalāni
Accusativesiddhayāmalam siddhayāmale siddhayāmalāni
Instrumentalsiddhayāmalena siddhayāmalābhyām siddhayāmalaiḥ
Dativesiddhayāmalāya siddhayāmalābhyām siddhayāmalebhyaḥ
Ablativesiddhayāmalāt siddhayāmalābhyām siddhayāmalebhyaḥ
Genitivesiddhayāmalasya siddhayāmalayoḥ siddhayāmalānām
Locativesiddhayāmale siddhayāmalayoḥ siddhayāmaleṣu

Compound siddhayāmala -

Adverb -siddhayāmalam -siddhayāmalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria