Declension table of ?siddhavidyādīpikā

Deva

FeminineSingularDualPlural
Nominativesiddhavidyādīpikā siddhavidyādīpike siddhavidyādīpikāḥ
Vocativesiddhavidyādīpike siddhavidyādīpike siddhavidyādīpikāḥ
Accusativesiddhavidyādīpikām siddhavidyādīpike siddhavidyādīpikāḥ
Instrumentalsiddhavidyādīpikayā siddhavidyādīpikābhyām siddhavidyādīpikābhiḥ
Dativesiddhavidyādīpikāyai siddhavidyādīpikābhyām siddhavidyādīpikābhyaḥ
Ablativesiddhavidyādīpikāyāḥ siddhavidyādīpikābhyām siddhavidyādīpikābhyaḥ
Genitivesiddhavidyādīpikāyāḥ siddhavidyādīpikayoḥ siddhavidyādīpikānām
Locativesiddhavidyādīpikāyām siddhavidyādīpikayoḥ siddhavidyādīpikāsu

Adverb -siddhavidyādīpikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria