Declension table of ?siddhavāsa

Deva

MasculineSingularDualPlural
Nominativesiddhavāsaḥ siddhavāsau siddhavāsāḥ
Vocativesiddhavāsa siddhavāsau siddhavāsāḥ
Accusativesiddhavāsam siddhavāsau siddhavāsān
Instrumentalsiddhavāsena siddhavāsābhyām siddhavāsaiḥ siddhavāsebhiḥ
Dativesiddhavāsāya siddhavāsābhyām siddhavāsebhyaḥ
Ablativesiddhavāsāt siddhavāsābhyām siddhavāsebhyaḥ
Genitivesiddhavāsasya siddhavāsayoḥ siddhavāsānām
Locativesiddhavāse siddhavāsayoḥ siddhavāseṣu

Compound siddhavāsa -

Adverb -siddhavāsam -siddhavāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria