Declension table of ?siddhauṣadhika

Deva

NeuterSingularDualPlural
Nominativesiddhauṣadhikam siddhauṣadhike siddhauṣadhikāni
Vocativesiddhauṣadhika siddhauṣadhike siddhauṣadhikāni
Accusativesiddhauṣadhikam siddhauṣadhike siddhauṣadhikāni
Instrumentalsiddhauṣadhikena siddhauṣadhikābhyām siddhauṣadhikaiḥ
Dativesiddhauṣadhikāya siddhauṣadhikābhyām siddhauṣadhikebhyaḥ
Ablativesiddhauṣadhikāt siddhauṣadhikābhyām siddhauṣadhikebhyaḥ
Genitivesiddhauṣadhikasya siddhauṣadhikayoḥ siddhauṣadhikānām
Locativesiddhauṣadhike siddhauṣadhikayoḥ siddhauṣadhikeṣu

Compound siddhauṣadhika -

Adverb -siddhauṣadhikam -siddhauṣadhikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria