Declension table of ?siddhauṣadhasaṅgraha

Deva

MasculineSingularDualPlural
Nominativesiddhauṣadhasaṅgrahaḥ siddhauṣadhasaṅgrahau siddhauṣadhasaṅgrahāḥ
Vocativesiddhauṣadhasaṅgraha siddhauṣadhasaṅgrahau siddhauṣadhasaṅgrahāḥ
Accusativesiddhauṣadhasaṅgraham siddhauṣadhasaṅgrahau siddhauṣadhasaṅgrahān
Instrumentalsiddhauṣadhasaṅgraheṇa siddhauṣadhasaṅgrahābhyām siddhauṣadhasaṅgrahaiḥ siddhauṣadhasaṅgrahebhiḥ
Dativesiddhauṣadhasaṅgrahāya siddhauṣadhasaṅgrahābhyām siddhauṣadhasaṅgrahebhyaḥ
Ablativesiddhauṣadhasaṅgrahāt siddhauṣadhasaṅgrahābhyām siddhauṣadhasaṅgrahebhyaḥ
Genitivesiddhauṣadhasaṅgrahasya siddhauṣadhasaṅgrahayoḥ siddhauṣadhasaṅgrahāṇām
Locativesiddhauṣadhasaṅgrahe siddhauṣadhasaṅgrahayoḥ siddhauṣadhasaṅgraheṣu

Compound siddhauṣadhasaṅgraha -

Adverb -siddhauṣadhasaṅgraham -siddhauṣadhasaṅgrahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria