Declension table of ?siddhauṣadha

Deva

NeuterSingularDualPlural
Nominativesiddhauṣadham siddhauṣadhe siddhauṣadhāni
Vocativesiddhauṣadha siddhauṣadhe siddhauṣadhāni
Accusativesiddhauṣadham siddhauṣadhe siddhauṣadhāni
Instrumentalsiddhauṣadhena siddhauṣadhābhyām siddhauṣadhaiḥ
Dativesiddhauṣadhāya siddhauṣadhābhyām siddhauṣadhebhyaḥ
Ablativesiddhauṣadhāt siddhauṣadhābhyām siddhauṣadhebhyaḥ
Genitivesiddhauṣadhasya siddhauṣadhayoḥ siddhauṣadhānām
Locativesiddhauṣadhe siddhauṣadhayoḥ siddhauṣadheṣu

Compound siddhauṣadha -

Adverb -siddhauṣadham -siddhauṣadhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria