Declension table of ?siddhasthāna

Deva

NeuterSingularDualPlural
Nominativesiddhasthānam siddhasthāne siddhasthānāni
Vocativesiddhasthāna siddhasthāne siddhasthānāni
Accusativesiddhasthānam siddhasthāne siddhasthānāni
Instrumentalsiddhasthānena siddhasthānābhyām siddhasthānaiḥ
Dativesiddhasthānāya siddhasthānābhyām siddhasthānebhyaḥ
Ablativesiddhasthānāt siddhasthānābhyām siddhasthānebhyaḥ
Genitivesiddhasthānasya siddhasthānayoḥ siddhasthānānām
Locativesiddhasthāne siddhasthānayoḥ siddhasthāneṣu

Compound siddhasthāna -

Adverb -siddhasthānam -siddhasthānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria