Declension table of ?siddhasiddhāñjana

Deva

NeuterSingularDualPlural
Nominativesiddhasiddhāñjanam siddhasiddhāñjane siddhasiddhāñjanāni
Vocativesiddhasiddhāñjana siddhasiddhāñjane siddhasiddhāñjanāni
Accusativesiddhasiddhāñjanam siddhasiddhāñjane siddhasiddhāñjanāni
Instrumentalsiddhasiddhāñjanena siddhasiddhāñjanābhyām siddhasiddhāñjanaiḥ
Dativesiddhasiddhāñjanāya siddhasiddhāñjanābhyām siddhasiddhāñjanebhyaḥ
Ablativesiddhasiddhāñjanāt siddhasiddhāñjanābhyām siddhasiddhāñjanebhyaḥ
Genitivesiddhasiddhāñjanasya siddhasiddhāñjanayoḥ siddhasiddhāñjanānām
Locativesiddhasiddhāñjane siddhasiddhāñjanayoḥ siddhasiddhāñjaneṣu

Compound siddhasiddhāñjana -

Adverb -siddhasiddhāñjanam -siddhasiddhāñjanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria