Declension table of ?siddhasiddhānta

Deva

MasculineSingularDualPlural
Nominativesiddhasiddhāntaḥ siddhasiddhāntau siddhasiddhāntāḥ
Vocativesiddhasiddhānta siddhasiddhāntau siddhasiddhāntāḥ
Accusativesiddhasiddhāntam siddhasiddhāntau siddhasiddhāntān
Instrumentalsiddhasiddhāntena siddhasiddhāntābhyām siddhasiddhāntaiḥ siddhasiddhāntebhiḥ
Dativesiddhasiddhāntāya siddhasiddhāntābhyām siddhasiddhāntebhyaḥ
Ablativesiddhasiddhāntāt siddhasiddhāntābhyām siddhasiddhāntebhyaḥ
Genitivesiddhasiddhāntasya siddhasiddhāntayoḥ siddhasiddhāntānām
Locativesiddhasiddhānte siddhasiddhāntayoḥ siddhasiddhānteṣu

Compound siddhasiddhānta -

Adverb -siddhasiddhāntam -siddhasiddhāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria