Declension table of ?siddhasiddhā

Deva

FeminineSingularDualPlural
Nominativesiddhasiddhā siddhasiddhe siddhasiddhāḥ
Vocativesiddhasiddhe siddhasiddhe siddhasiddhāḥ
Accusativesiddhasiddhām siddhasiddhe siddhasiddhāḥ
Instrumentalsiddhasiddhayā siddhasiddhābhyām siddhasiddhābhiḥ
Dativesiddhasiddhāyai siddhasiddhābhyām siddhasiddhābhyaḥ
Ablativesiddhasiddhāyāḥ siddhasiddhābhyām siddhasiddhābhyaḥ
Genitivesiddhasiddhāyāḥ siddhasiddhayoḥ siddhasiddhānām
Locativesiddhasiddhāyām siddhasiddhayoḥ siddhasiddhāsu

Adverb -siddhasiddham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria