Declension table of ?siddhasevita

Deva

MasculineSingularDualPlural
Nominativesiddhasevitaḥ siddhasevitau siddhasevitāḥ
Vocativesiddhasevita siddhasevitau siddhasevitāḥ
Accusativesiddhasevitam siddhasevitau siddhasevitān
Instrumentalsiddhasevitena siddhasevitābhyām siddhasevitaiḥ siddhasevitebhiḥ
Dativesiddhasevitāya siddhasevitābhyām siddhasevitebhyaḥ
Ablativesiddhasevitāt siddhasevitābhyām siddhasevitebhyaḥ
Genitivesiddhasevitasya siddhasevitayoḥ siddhasevitānām
Locativesiddhasevite siddhasevitayoḥ siddhaseviteṣu

Compound siddhasevita -

Adverb -siddhasevitam -siddhasevitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria