Declension table of ?siddhasenadivākṛt

Deva

MasculineSingularDualPlural
Nominativesiddhasenadivākṛt siddhasenadivākṛtau siddhasenadivākṛtaḥ
Vocativesiddhasenadivākṛt siddhasenadivākṛtau siddhasenadivākṛtaḥ
Accusativesiddhasenadivākṛtam siddhasenadivākṛtau siddhasenadivākṛtaḥ
Instrumentalsiddhasenadivākṛtā siddhasenadivākṛdbhyām siddhasenadivākṛdbhiḥ
Dativesiddhasenadivākṛte siddhasenadivākṛdbhyām siddhasenadivākṛdbhyaḥ
Ablativesiddhasenadivākṛtaḥ siddhasenadivākṛdbhyām siddhasenadivākṛdbhyaḥ
Genitivesiddhasenadivākṛtaḥ siddhasenadivākṛtoḥ siddhasenadivākṛtām
Locativesiddhasenadivākṛti siddhasenadivākṛtoḥ siddhasenadivākṛtsu

Compound siddhasenadivākṛt -

Adverb -siddhasenadivākṛt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria