Declension table of ?siddhasamākhyā

Deva

FeminineSingularDualPlural
Nominativesiddhasamākhyā siddhasamākhye siddhasamākhyāḥ
Vocativesiddhasamākhye siddhasamākhye siddhasamākhyāḥ
Accusativesiddhasamākhyām siddhasamākhye siddhasamākhyāḥ
Instrumentalsiddhasamākhyayā siddhasamākhyābhyām siddhasamākhyābhiḥ
Dativesiddhasamākhyāyai siddhasamākhyābhyām siddhasamākhyābhyaḥ
Ablativesiddhasamākhyāyāḥ siddhasamākhyābhyām siddhasamākhyābhyaḥ
Genitivesiddhasamākhyāyāḥ siddhasamākhyayoḥ siddhasamākhyānām
Locativesiddhasamākhyāyām siddhasamākhyayoḥ siddhasamākhyāsu

Adverb -siddhasamākhyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria