Declension table of ?siddhasārasvatastotra

Deva

NeuterSingularDualPlural
Nominativesiddhasārasvatastotram siddhasārasvatastotre siddhasārasvatastotrāṇi
Vocativesiddhasārasvatastotra siddhasārasvatastotre siddhasārasvatastotrāṇi
Accusativesiddhasārasvatastotram siddhasārasvatastotre siddhasārasvatastotrāṇi
Instrumentalsiddhasārasvatastotreṇa siddhasārasvatastotrābhyām siddhasārasvatastotraiḥ
Dativesiddhasārasvatastotrāya siddhasārasvatastotrābhyām siddhasārasvatastotrebhyaḥ
Ablativesiddhasārasvatastotrāt siddhasārasvatastotrābhyām siddhasārasvatastotrebhyaḥ
Genitivesiddhasārasvatastotrasya siddhasārasvatastotrayoḥ siddhasārasvatastotrāṇām
Locativesiddhasārasvatastotre siddhasārasvatastotrayoḥ siddhasārasvatastotreṣu

Compound siddhasārasvatastotra -

Adverb -siddhasārasvatastotram -siddhasārasvatastotrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria