Declension table of ?siddhasādhyaka

Deva

MasculineSingularDualPlural
Nominativesiddhasādhyakaḥ siddhasādhyakau siddhasādhyakāḥ
Vocativesiddhasādhyaka siddhasādhyakau siddhasādhyakāḥ
Accusativesiddhasādhyakam siddhasādhyakau siddhasādhyakān
Instrumentalsiddhasādhyakena siddhasādhyakābhyām siddhasādhyakaiḥ siddhasādhyakebhiḥ
Dativesiddhasādhyakāya siddhasādhyakābhyām siddhasādhyakebhyaḥ
Ablativesiddhasādhyakāt siddhasādhyakābhyām siddhasādhyakebhyaḥ
Genitivesiddhasādhyakasya siddhasādhyakayoḥ siddhasādhyakānām
Locativesiddhasādhyake siddhasādhyakayoḥ siddhasādhyakeṣu

Compound siddhasādhyaka -

Adverb -siddhasādhyakam -siddhasādhyakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria