Declension table of ?siddhasādhyā

Deva

FeminineSingularDualPlural
Nominativesiddhasādhyā siddhasādhye siddhasādhyāḥ
Vocativesiddhasādhye siddhasādhye siddhasādhyāḥ
Accusativesiddhasādhyām siddhasādhye siddhasādhyāḥ
Instrumentalsiddhasādhyayā siddhasādhyābhyām siddhasādhyābhiḥ
Dativesiddhasādhyāyai siddhasādhyābhyām siddhasādhyābhyaḥ
Ablativesiddhasādhyāyāḥ siddhasādhyābhyām siddhasādhyābhyaḥ
Genitivesiddhasādhyāyāḥ siddhasādhyayoḥ siddhasādhyānām
Locativesiddhasādhyāyām siddhasādhyayoḥ siddhasādhyāsu

Adverb -siddhasādhyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria